My Cart
🙤पुस्तकस्य विषये🙤
“आङ्ग्लभाषामाध्यमस्य भ्रमजालः इति पुस्तकेन स्पष्टविश्लेषणेन दर्शितं यत् आङ्ग्लभाषामाध्यमस्य शिक्षा लोकमानसं शिक्षातः विच्छिनत्ति, सृजनशक्तिं हन्ति, भारतस्य प्रतिगामित्वस्य च कारणम् अस्ति ।”
राजीवसांगलः
निदेशकः, भारतीयप्रौद्योगिकीसंस्थानम्, वाराणसी ।
❉⊱•═•⊰❉
“… एकः प्रबलः तर्कः यः दर्शयति यत् मातृभाषायाः शिक्षायाः अवगणनेन भारते विकासे बाधा आगता, येन स्वातन्त्र्योत्तरं सप्ततिवर्षाणाम् अनन्तरम् अपि वयं दास्यत्वे स्मः । एतद् पुस्तकं हतोत्साहस्थितितः उद्धर्तुं सम्यग् विचारान् उपस्थापयति ।
अवश्यं पठन्तु ।”
प्रशान्तशर्मा
वरिष्ठपरामर्शकः, विश्ववित्तकोषः ।
❉⊱•═•⊰❉
“भविष्यत्कालीनानां वंशानां कृते अस्माकं समाजः सङ्क्रान्तेन चिन्तिते विषये अवधानं कुर्यात् इति आशासे ।”
के गोपीनाथः
प्राध्यापकः, सङ्गणकविज्ञानम् स्वचालनम्
भारतीयविज्ञानसंस्थानम्, बेङ्गलुरुः ।
❉⊱•═•⊰❉
“कश्चन जनः कोटिशः छात्राणां समस्याम् अवगतवान्… कोटिशः छात्राः सन्ति ये सम्भ्रान्ताः सन्ति…. ते अन्यत् किमपि न इच्छन्ति निर्भ्रान्तताम् इच्छन्ति ।”
जैनाचार्यः श्री विद्यासागरः
“अस्माकं शिक्षाप्रणाल्याः नीतिनिर्मातॄणां कृते सङ्क्रान्तस्य पुस्तकं जागरणस्य आवाहनम् अस्ति ।”
❉⊱•═•⊰❉
श्रीनिवासचक्रवर्ती
भारतीलीपेः आविष्कर्ता, प्राध्यापकः, कम्प्युटेशनल न्यूरोसाइंस,
भारतीयप्रौद्योगिकीसंस्थानम्, मद्रासम् ।
“....कस्यचित् अगतिकव्यापारस्य सत्यस्य विषये चर्चाम् आरब्धुं साहसिकः प्रयत्नः अस्ति एषः । एकं तादृशं सत्यं यत् अस्माभिः एतावता दुर्लक्षितम् आसीत् ।”
❉⊱•═•⊰❉
अनुरागत्रिपाठी
सहायकप्राध्यापकः, रासायनिकाभियान्त्रिकी
भारतीयप्रौद्योगिकसंस्थनम्, कानपूरम्
“प्रतिवर्षं प्रत्येकस्मिन् राज्ये प्रत्येकमपि शैक्षिक-स्तरस्य छात्राः मातृभाषातः आङ्ग्ल-माध्यम-शिक्षणं प्रति महता प्रमाणेन स्थानान्तरणं कुर्वन्तः सन्ति। अस्मिन् परिप्रेक्ष्ये एतत् पुस्तकं पूर्वस्मात् अपि अधिकं प्रासङ्गिकम् अस्ति । एतत् पुस्तकं सर्वेषु भाषाक्षेत्रेषु भारतीयभाषा-केन्द्रित-पारिस्थितिकतन्त्रस्य अत्यावश्यकताम् समर्थतया प्रतिपादयति।”
❉⊱•═•⊰❉
चमूकृष्णशास्त्री
अध्यक्षः, भारतीयभाषासमितिः
ISBN 13 | 9788198907097 |
Book Language | Sanskrit |
Binding | Paperback |
Publishing Year | 2025 |
Total Pages | 216 |
GAIN | ZM2DP1I6RL7 |
Publishers | Garuda Prakashan |
Category | Education Society & Social Sciences |
Weight | 220.00 g |
Dimension | 14.00 x 22.00 x 1.30 |
Add a Review
🙤पुस्तकस्य विषये🙤
“आङ्ग्लभाषामाध्यमस्य भ्रमजालः इति पुस्तकेन स्पष्टविश्लेषणेन दर्शितं यत् आङ्ग्लभाषामाध्यमस्य शिक्षा लोकमानसं शिक्षातः विच्छिनत्ति, सृजनशक्तिं हन्ति, भारतस्य प्रतिगामित्वस्य च कारणम् अस्ति ।”
राजीवसांगलः
निदेशकः, भारतीयप्रौद्योगिकीसंस्थानम्, वाराणसी ।
❉⊱•═•⊰❉
“… एकः प्रबलः तर्कः यः दर्शयति यत् मातृभाषायाः शिक्षायाः अवगणनेन भारते विकासे बाधा आगता, येन स्वातन्त्र्योत्तरं सप्ततिवर्षाणाम् अनन्तरम् अपि वयं दास्यत्वे स्मः । एतद् पुस्तकं हतोत्साहस्थितितः उद्धर्तुं सम्यग् विचारान् उपस्थापयति ।
अवश्यं पठन्तु ।”
प्रशान्तशर्मा
वरिष्ठपरामर्शकः, विश्ववित्तकोषः ।
❉⊱•═•⊰❉
“भविष्यत्कालीनानां वंशानां कृते अस्माकं समाजः सङ्क्रान्तेन चिन्तिते विषये अवधानं कुर्यात् इति आशासे ।”
के गोपीनाथः
प्राध्यापकः, सङ्गणकविज्ञानम् स्वचालनम्
भारतीयविज्ञानसंस्थानम्, बेङ्गलुरुः ।
❉⊱•═•⊰❉
“कश्चन जनः कोटिशः छात्राणां समस्याम् अवगतवान्… कोटिशः छात्राः सन्ति ये सम्भ्रान्ताः सन्ति…. ते अन्यत् किमपि न इच्छन्ति निर्भ्रान्तताम् इच्छन्ति ।”
जैनाचार्यः श्री विद्यासागरः
“अस्माकं शिक्षाप्रणाल्याः नीतिनिर्मातॄणां कृते सङ्क्रान्तस्य पुस्तकं जागरणस्य आवाहनम् अस्ति ।”
❉⊱•═•⊰❉
श्रीनिवासचक्रवर्ती
भारतीलीपेः आविष्कर्ता, प्राध्यापकः, कम्प्युटेशनल न्यूरोसाइंस,
भारतीयप्रौद्योगिकीसंस्थानम्, मद्रासम् ।
“....कस्यचित् अगतिकव्यापारस्य सत्यस्य विषये चर्चाम् आरब्धुं साहसिकः प्रयत्नः अस्ति एषः । एकं तादृशं सत्यं यत् अस्माभिः एतावता दुर्लक्षितम् आसीत् ।”
❉⊱•═•⊰❉
अनुरागत्रिपाठी
सहायकप्राध्यापकः, रासायनिकाभियान्त्रिकी
भारतीयप्रौद्योगिकसंस्थनम्, कानपूरम्
“प्रतिवर्षं प्रत्येकस्मिन् राज्ये प्रत्येकमपि शैक्षिक-स्तरस्य छात्राः मातृभाषातः आङ्ग्ल-माध्यम-शिक्षणं प्रति महता प्रमाणेन स्थानान्तरणं कुर्वन्तः सन्ति। अस्मिन् परिप्रेक्ष्ये एतत् पुस्तकं पूर्वस्मात् अपि अधिकं प्रासङ्गिकम् अस्ति । एतत् पुस्तकं सर्वेषु भाषाक्षेत्रेषु भारतीयभाषा-केन्द्रित-पारिस्थितिकतन्त्रस्य अत्यावश्यकताम् समर्थतया प्रतिपादयति।”
❉⊱•═•⊰❉
चमूकृष्णशास्त्री
अध्यक्षः, भारतीयभाषासमितिः
ISBN 13 | 9788198907097 |
Book Language | Sanskrit |
Binding | Paperback |
Publishing Year | 2025 |
Total Pages | 216 |
GAIN | ZM2DP1I6RL7 |
Publishers | Garuda Prakashan |
Category | Education Society & Social Sciences |
Weight | 220.00 g |
Dimension | 14.00 x 22.00 x 1.30 |
Add a Review
Garuda Prakashan
₹599.00
Coming Soon
Garuda Prakashan
₹599.00