Menu
Category All Category
Rāmāyaņakathāmañjarī: रामायणकथामञ्जरी
by   Sangeeta Sharma (Author)  
by   Sangeeta Sharma (Author)   (show less)
Rāmāyaņakathāmañjarī: रामायणकथामञ्जरी
Product Description

-:पुस्तक-परिचयः:-

सङ्गीताशर्ममहाभागया विरचिता रामायणस्य विंशतिः कथाः । बालानां कृते सरलसंस्कृतभाषया रामस्य त्यागं सीतायाः विश्वासं च शिक्षयति चारित्यनिर्माण च प्रेरयति ।

संगीताशर्मा जी द्वारा रचित रामायण की बीस कथाएँ, बच्चों के लिए सरल संस्कृत भाषा में प्रस्तुत की गई हैं। यह पुस्तक श्रीराम के त्याग, सीता के विश्वास की शिक्षा देती है तथा चरित्र निर्माण के लिए प्रेरित करती है।


-:कथासूची:-

१  राजकुमार-रामस्य महानिर्णयः

४  सीतायाः विश्वासः

७  लक्ष्मणः — भ्राता छाया च

१० हनुमतः महालङ्घनम्

१२ भरतः — त्यागस्य सत्यनिष्ठायाः च प्रतिमूर्तिः

१४ सत्यप्रतिज्ञः राजा दशरथः

१६ वीरजटायोः बलिदानम्

१९ शबरी — श्रद्धायाः प्रतीक्षायाश्च मधुरं फलम्

२२ सुग्रीवस्य मित्रता

२५ विभीषणस्य सत्य-पथः

२८ जाम्बवतः बुद्धिमत्ता

३० अङ्गदस्य निर्भयः पादः

३३ गुहस्य वास्तविक-मित्रता

३६ कौशल्यायाः मातृस्नेहः

३८ ज्ञानी राजा जनकः — शिवस्य च महाधनुः

४० गुरोः विश्वामित्रस्य यज्ञः

४३ अहल्यायाः उद्धारः

४६ त्रिजटायाः स्वप्नः — आश्वासनं च

४८ सुमित्रायाः त्यागः विवेकश्च

५० शलुघ्नस्य मौनं कर्तव्यम्

Product Details
ISBN 13 9789347691669
Book Language Sanskrit
Binding Paperback
Publishing Year 2025
Total Pages 52
Edition First
GAIN KFQJHQ69VJ3
Publishers Garuda Prakashan  
Category Children's Literature & Fiction   Indian Knowledge Systems (IKS)   Children's Corner  
Weight 200.00 g

Add a Review

0.0
0 Reviews
Product Description

-:पुस्तक-परिचयः:-

सङ्गीताशर्ममहाभागया विरचिता रामायणस्य विंशतिः कथाः । बालानां कृते सरलसंस्कृतभाषया रामस्य त्यागं सीतायाः विश्वासं च शिक्षयति चारित्यनिर्माण च प्रेरयति ।

संगीताशर्मा जी द्वारा रचित रामायण की बीस कथाएँ, बच्चों के लिए सरल संस्कृत भाषा में प्रस्तुत की गई हैं। यह पुस्तक श्रीराम के त्याग, सीता के विश्वास की शिक्षा देती है तथा चरित्र निर्माण के लिए प्रेरित करती है।


-:कथासूची:-

१  राजकुमार-रामस्य महानिर्णयः

४  सीतायाः विश्वासः

७  लक्ष्मणः — भ्राता छाया च

१० हनुमतः महालङ्घनम्

१२ भरतः — त्यागस्य सत्यनिष्ठायाः च प्रतिमूर्तिः

१४ सत्यप्रतिज्ञः राजा दशरथः

१६ वीरजटायोः बलिदानम्

१९ शबरी — श्रद्धायाः प्रतीक्षायाश्च मधुरं फलम्

२२ सुग्रीवस्य मित्रता

२५ विभीषणस्य सत्य-पथः

२८ जाम्बवतः बुद्धिमत्ता

३० अङ्गदस्य निर्भयः पादः

३३ गुहस्य वास्तविक-मित्रता

३६ कौशल्यायाः मातृस्नेहः

३८ ज्ञानी राजा जनकः — शिवस्य च महाधनुः

४० गुरोः विश्वामित्रस्य यज्ञः

४३ अहल्यायाः उद्धारः

४६ त्रिजटायाः स्वप्नः — आश्वासनं च

४८ सुमित्रायाः त्यागः विवेकश्च

५० शलुघ्नस्य मौनं कर्तव्यम्

Product Details
ISBN 13 9789347691669
Book Language Sanskrit
Binding Paperback
Publishing Year 2025
Total Pages 52
Edition First
GAIN KFQJHQ69VJ3
Publishers Garuda Prakashan  
Category Children's Literature & Fiction   Indian Knowledge Systems (IKS)   Children's Corner  
Weight 200.00 g

Add a Review

0.0
0 Reviews
Rāmāyaņakathāmañjarī: रामायणकथामञ्जरी
by   Sangeeta Sharma (Author)  
by   Sangeeta Sharma (Author)   (show less)
Verify Verified by Garuda
verified-by-garuda Verified by Garuda
₹249.00₹224.00
Tax included. Shipping calculated at checkout
₹249.00₹224.00
Tax included. Shipping calculated at checkout
whatsapp